Inscription
[[beginning of line 1 to the second half of line 6]] [tāvattathāgatastiṣṭha]tīti veditavyam / tāvattathāgato dharmaṃ deśayatīti veditavyam / avirahitāste ānanda sattvā buddhadarśanena dharmaśravaṇena saṃghopasthānena ca veditavyam / tathāgatāntikāvacarāste ānanda sattvā veditavyāḥ, ya enāṃ prajñāpāramita śroṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyantyarcayiṣyantyapacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantācca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiriti //
idamavocadbhagavān āttamanāḥ / te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṃś ca subhūtirāyuṣmāṃś ca śāriputraḥ āyuṣmāṃścānandaḥ śakraś ca devānāmindraḥ sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitamabhyanandanniti //
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ //
samāptā ceyaṃ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṃ mātā, dharmamudrā dharmolkā dharmanābhirdharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhaheturiti //
prajñāpāramitāṃ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṃ viharantu sadārthina iti // [[end of the Perfection of Wisdom in Eight Thousand Lines (Ashtasahasrika Prajnaparamita-sutra)]]