Inscription
bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam / anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāmupāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ / tatkasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddha dharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
atha khalvāyuṣmān subhūtirbhagavantametadavocat - yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi, prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi / so 'haṃ bhagavan etadeva bodhisattvanāmadheyamavindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi? etadeva bhagavan kaukṛtyaṃ syāt, yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti / api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam / tatkasya hetoḥ? avidyamānatvena tasya nāmadheyasya / evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam / sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāmupadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate / adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ, sthito 'vinivartanīyāyāṃ bodhisattvabhūmau, susthito 'sthānayogena / punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpār[amitāyāṃ]