Inscription
śyamāne bodhisattvasya mahāsuttrasā cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsamāpadyate, eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ / eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā / eṣo 'vavādaḥ prajñāpāramitāyām / sacedevaṃ tiṣṭhati, eṣaivāsyāvavādānuśāsanī //
punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta / tatkasya hetoḥ? tathā hi - taccittamacittam / prakṛtiścittasya prabhāsvarā //
atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam? evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā, tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā? śāriputra āha - na hyetadāyuṣman subhūte /
subhūtirāha - sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha - asti taccittaṃ yaccittamacittamiti? evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat - kā punareṣā āyuṣman subhūte acittatā? subhūtirāha - avikārā āyuṣman śāriputra avikalpā acittatā //
atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt - sādhu sādhvāyuṣman subhūte / yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi /
ataś ca bodhisattvo mahāsattvo 'vinivartanīyo 'nuttarāyāḥ samyaksaṃbodherupaparīkṣitavyaḥ, avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ / śrāvakabhūmāv api śikṣitukāmena iyameva (vaidya 4) prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam / pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā / ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam /